A 898-15 Praśnopaniṣad with commentaries
Manuscript culture infobox
Filmed in: A 898/15
Title: Aitareyopaniṣad
Dimensions: 45 x 17.5 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 2/192
Remarks:
Reel No. A 898/15
Inventory No. 1647
Title Praśnopaniṣad
Remarks with ṭippaṇī and bhāṣya
Author Śaṃkara
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian Paper
State incomplete
Size 45.0 x 17.5 cm
Binding Hole
Folios 21
Lines per Folio 9–16
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title pra. u. bhā. ā. and guruḥ
Place of Deposit NAK
Accession No. 2/192
Manuscript Features
Fol. 1v is beginning of Aitareyopaniṣad; from the fol. 2r, begins Praśnopaniṣad
On the first exposure is written:
aitareyopaniṣad prāraṃbhaḥ ||
śrīgurave namaḥ ||
atha aittareya ṣaṭkabhāṣya (!) prāraṃbhaḥ ||
aitareyopaniṣadbhāṣye tṛtīyādhyāyaḥ || parisamāptaṃ karmasahā ʼparabrahmaviṣayavijñānenaiṣā (5) karmaṇo jñānasahitasya parāgatir uktavijñānadvāreṇopasaṃhṛtā || etat satyaṃ brahmaprāṇākhyaṃ eṣa eko devaḥ etasyaiva prāśāsya sarve devā vibhūta(6)ya etasya prāṇasyātmabhāvaṃ gachan (!) devatā apyetīty uktaṃ soyaṃ devatāpyayalakṣaṇaḥ paramapuṣārtha (!) eṣa mokṣaḥ || || || (fol. 1v4–6)
Beginning of the commentary
śrīgaṇeśāya namaḥ || ||
ātmā vā idam ityādinā kevalātmavidyāraṃbhasyāvasaraṃ vaktuṃ vṛttaṃ kīrttayati || parisamāptam iti | tat parisamāptiḥ kathaṃ gamyata ity āśaṃkya tatphalopasaṃhārād ityāha | eṣeti | parā(2)gatiḥ paraṃ gaṃtavyaṃ phalam ityarthaḥ || (fol. 1v1–2)
Excerpts
Beginning of the root text
–sa tapo tapyata sa tapas taptvā mithunam utpādayate rayaṃ ca prāṇaṃ cetyeṃtau me bahudhāḥ prajāḥ kariṣyata ityādito ha ve (!) prāṇo rayir eva candramā rayir vā (6) etat sarvaṃ yanmūrttaṃ cāmūrttañ ca tasmān mūrttir eva rayiḥ || (fol. 2r5–6)
Beginning of the first commentary
san janmāntarabhāvitaṃ jñānaṃ śrutiprakāśitārthaṃ viṣayaṃ tapo 'tṛpyatānvālocayat sa evaṃ tapas taptvā śrautaṃ jñānam anvālocya sṛṣṭisādhanabhūtaṃ mithunaṃ utpādayate mithunaṃ dvaṃdvam utpāditavān ○ (fol. 2r3)
Beginning of the second commentary
–strīpuṃsayogalakṣaṇaṃ(!) mithunaṃ prajākāraṇatvena prasiddhaṃ tataḥ prajāḥ sisṛkṣuḥ prajāpatiḥ pūrvakālīyo yajñabhāno mithunam utpādayāmāsa tatra ye guṇabhūtapradhānabhūto bhoktetyavāntarbhedaḥ tattvatas tu tad ekam ity uktam kathaṃ ity ākāṃkṣāyāṃ sarvasya bhoktāraṃ pratibho(2)gyarūpeṇa tāvad ekatvam āha || (fol. 2r1–2)
End of the root text
–sa eṣo ʼkalo ʼmṛto bhavati tad eśa śloka arāiva rathanābhau kalā yasmin pratiṣṭhitāḥ taṃ vedyaṃ puruṣaṃ veda yathā bhāvo mṛtyuḥ parivyathā iti tān hovācaitāvad evāham etat paraṃbrahmavadenā(10)taḥ param astīti te tam arcayaṃtas tvaṃ hi naḥ pitā yo smākam avidyāyā paraṃ pāraṃ tārayasīti namah paramarṣibhyaḥ namaḥ paramarṣibhyaḥ || (fol. 21v9–10)
End of the first commentary
avidyāmahodadher vidyāplavena paramapunarāvṛttilakṣaṇaṃ mokṣākhyaṃ mahodadher iva pāra (!) tāraya(13)syāsmān ity ataḥ pitṛtvaṃ tavāsmān praty upapannaṃ | itarasmād itaro pi hi pitā śarīramātraṃ janayati ○ tathā pi sa pūjyatamo loke kim uta vaktavyaṃ ātyaṃtikābhayasya dātur ity abhiprāyaḥ namaḥ paramarṣi(14)bhyo brahmavidyāsaṃpradāyakartṛbhyo namaḥ paramarṣibhya iti dvirvacanam ādarārthaṃ || (fol. 21v12–14)
End of the second commentary
ātharvaṇikabhāṣyasya śāṃkarasya prathīyasaḥ ||
praṇītaṃ ṭippaṇaṃ (16) spaṣṭaṃ mandopakṛtikāṃkṣayā ||
yo sau sarveśvaro viṣṇuḥ sarvātmā sarvadarśanaḥ ||
śuddhabodhāmbudhiḥ sākṣāt so haṃ nityobhayaḥ prabhuḥ || || (fol. 21v15–16)
Colophon
iti praśnopaniṣat samāptā || || śubhaṃ bhūyāt || (fol. 21v10)
iti śrīgoviṃdabhagavatpūjyapādaśiṣyasya paramahaṃṣaparivrājakācāryaśaṃkarabhagavataḥ kṛtātharvaṇopanīṣat praśnabhāṣyaṃ (15) samāptam || śubham astu || (fol. 21v14–15)
pranabhāṣyaṭippaṇaṃ || || (fol. 21v16)
Microfilm Details
Reel No. A 898/15
Date of Filming 09-07-1984
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 02-01-2006